C 31-4 Guṇakāraṇḍavyūha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 31/4
Title: Guṇakāraṇḍavyūha
Dimensions: 42 x 11.8 cm x 137 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: Kesar 301
Remarks: I (9)
Reel No. C 31-4 Inventory No. 43156
Reel No.: C 31/4
Title Guṇakāraṇḍavyūha
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 41.5 x 11.3 cm
Folios 136
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso; there is a sign like inverted 6 of devanagari script on the top of folio numbers. Marginal title guṇakāraṃvyūha is written on the top of the left-hand margin. Fols. *2–*135 are mistakenly numbered 3–136.
Illustrations one ficture of Avaloketeśvara on fol. 1v
Place of Deposit Kaisher Library
Accession No. 301
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
❖ oṃ namaḥ śrīratnatrayāya ||
sarvvabuddhabodhisatvebhyaḥ ||
yaḥ śrī※ghanam mahābuddhaḥ sarvvalokādhipo jinaḥ |
te nāthaṃ śaraṇaṃ matvā vakṣe lokeśasatkathā ||
yā śrībhagavatī devī sarvvadharmmādhipe※śvarī ||
tasyā bhaktiprasādena vakṣāmī bodhisādhanam ||
yena saṃpārītaṃ || sarvvaṃ traidhātukam idaṃ gata ||
tasya rauṣkaśvalasyāhaṃ || ※vaṃde saddarmmasādhanaṃ ||
tad yathābhūt mahāsattvo jinaśrīrāja ātmavit ||
triratnaśaraṇaṃ gatvā gatisarhajinātmaja || ※
ekasmin samaye sorhat bodhīmaṃṇḍajināśrama ||
bodhīcaryyavrataṃ dhṛtvā jagaddhīte samāsayata || (fol. 1v1–5)
End
||❁ || sadharmmapuḍarīkākṣa sarvvajñakarunātmakaṃ
sastraṃ bhedaṃ sāstāraṃ śrībhāṣkasīhaṃ namāmīhaṃ ||
oṃ ganapati ca herabo vighnarājo vīnāyakaṃ ||
devīputramahātejaḥ || mahāvairaṃ parā kurmma ||
mohadanaṃ || śrīmahākāya || ekīdaṃtaṃ gajānalaṃḥ svetavarṇṇaṃ manādivītaṃ || tenyetre manyanāyakaṃ ||
ganānāṃ gaṇapati caivaḥ gajavakṣataṃ tairocanīpasaṃmasālaḥ baladānāvīnāyakaṃ ||
sarvvavighnahalanāthaṃḥ ganapatiṃ ca namastu te ||
heraṃbo balamaṃ deva kāryyasīddhivīnāyakaṃḥ
sarvvavīghnahalaṃ nāthaṃ ganapatiṃ ca namastu te || ❁ || ❖ || || ❁ || (fol. 137r4–7)
«Sub-colophons:»
iti śrītriratnabhajanānusaṃsāvadānaṃ prathama adhyāya || 1 || (fol. 9r4)
ityevīcīsaṃsvaṣanaṃ || śrīdharmmarājābhibodhana ditiya pkalanaṃ || 2 || (fol. 17v2)
iti sarvvākāle sarvvasatva prabodhayana || sadharmmasaṃcālīnaṃ caturthapkalanama || 4 || (fol. 39v6–7)
iti dudāntadānavara prabodhana || bodhicaryyavatāranamaṃ paṃcamapakalaṇaṃ || 5 || (fol. 44r1–2)
ityādhamukhe sa || boddhārana ṣastamaḥ prakalaṇaṃ || 6 || (fol. 46v6–7)
iti rūpyamayībhūmīcatukhyādayīpuluṣoddhālanaṃ || saptamaḥ pakalanama || 7 || (fol. 49r7–49v1)
iti barīsaṃbodhanabodhibhāgyavataralānā aṣṭama || pakalanaṃ || 8 || (fol. 72r1)
iti tamondhakārabhūmīyakṣarākṣasyadipadibodhanamadharmmāvatāra navama || prapālanaṃ || ❖ || (fol. 76r1–2)
iti śurddvāvāsīkasukuṃṇḍaladevaputrodvālana dasamapakalanaṃ || 10 || (fol. 79r3–4)
iti siṃhala⟪vi⟫diparākṣasi palībodhayaṃ nā || ṣkālaneyakādasamapakaranāṃ || 11 ||
(fol. 81v5–6)
iti vārānaśrīkṣīmīkṣītoddhānala || dvādasama || pakalanama || 12 || (fol. 82v4–5)
iti mārādhīkasatvoprabodhanoddhālanaṃ trayodasama pakalana || 13 || (fol. 85r1)
iti śrījetārāmyavīsvabhūdasanāna sukhāvati || patyunamaśvettadasamapakalanaṃ || 14 || (fol. 87v5)
iti siṃhalasārthavāhoddhālana paṃcadasamaḥ prakaraṇama || 15 || (fol. 110r3)
iti roṣkaśvalakāyānūsaṃmohiśamaḥ pakaraṇaṃ || 16 || (fol. 119r2)
iti ṣatakṣarīmahāvīdyāsamūdesa saptādasamaḥ pakalanama || 17 || (fol. 132v3)
iti sarvvasatvoddhāranabodhimārgasaṃdesvamaheśvaromadevī vyānaśopadesa || aṣṭādasamapakaranama || 18 || (fol. 136v7)
Colophon
Microfilm Details
Reel No. C 31/4
Date of Filming 31-12-1975
Exposures 141
Used Copy Kathmandu
Type of Film positive
Remarks two exps. of fols. 119v–120r
Catalogued by RT
Date 28-06-2007
Bibliography